Declension table of ?tāmraliptarṣi

Deva

MasculineSingularDualPlural
Nominativetāmraliptarṣiḥ tāmraliptarṣī tāmraliptarṣayaḥ
Vocativetāmraliptarṣe tāmraliptarṣī tāmraliptarṣayaḥ
Accusativetāmraliptarṣim tāmraliptarṣī tāmraliptarṣīn
Instrumentaltāmraliptarṣiṇā tāmraliptarṣibhyām tāmraliptarṣibhiḥ
Dativetāmraliptarṣaye tāmraliptarṣibhyām tāmraliptarṣibhyaḥ
Ablativetāmraliptarṣeḥ tāmraliptarṣibhyām tāmraliptarṣibhyaḥ
Genitivetāmraliptarṣeḥ tāmraliptarṣyoḥ tāmraliptarṣīṇām
Locativetāmraliptarṣau tāmraliptarṣyoḥ tāmraliptarṣiṣu

Compound tāmraliptarṣi -

Adverb -tāmraliptarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria