Declension table of ?tāmrakuṭṭaka

Deva

MasculineSingularDualPlural
Nominativetāmrakuṭṭakaḥ tāmrakuṭṭakau tāmrakuṭṭakāḥ
Vocativetāmrakuṭṭaka tāmrakuṭṭakau tāmrakuṭṭakāḥ
Accusativetāmrakuṭṭakam tāmrakuṭṭakau tāmrakuṭṭakān
Instrumentaltāmrakuṭṭakena tāmrakuṭṭakābhyām tāmrakuṭṭakaiḥ tāmrakuṭṭakebhiḥ
Dativetāmrakuṭṭakāya tāmrakuṭṭakābhyām tāmrakuṭṭakebhyaḥ
Ablativetāmrakuṭṭakāt tāmrakuṭṭakābhyām tāmrakuṭṭakebhyaḥ
Genitivetāmrakuṭṭakasya tāmrakuṭṭakayoḥ tāmrakuṭṭakānām
Locativetāmrakuṭṭake tāmrakuṭṭakayoḥ tāmrakuṭṭakeṣu

Compound tāmrakuṭṭaka -

Adverb -tāmrakuṭṭakam -tāmrakuṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria