Declension table of ?tāmrakuṇḍa

Deva

NeuterSingularDualPlural
Nominativetāmrakuṇḍam tāmrakuṇḍe tāmrakuṇḍāni
Vocativetāmrakuṇḍa tāmrakuṇḍe tāmrakuṇḍāni
Accusativetāmrakuṇḍam tāmrakuṇḍe tāmrakuṇḍāni
Instrumentaltāmrakuṇḍena tāmrakuṇḍābhyām tāmrakuṇḍaiḥ
Dativetāmrakuṇḍāya tāmrakuṇḍābhyām tāmrakuṇḍebhyaḥ
Ablativetāmrakuṇḍāt tāmrakuṇḍābhyām tāmrakuṇḍebhyaḥ
Genitivetāmrakuṇḍasya tāmrakuṇḍayoḥ tāmrakuṇḍānām
Locativetāmrakuṇḍe tāmrakuṇḍayoḥ tāmrakuṇḍeṣu

Compound tāmrakuṇḍa -

Adverb -tāmrakuṇḍam -tāmrakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria