Declension table of ?tāmradvīpaka

Deva

NeuterSingularDualPlural
Nominativetāmradvīpakam tāmradvīpake tāmradvīpakāni
Vocativetāmradvīpaka tāmradvīpake tāmradvīpakāni
Accusativetāmradvīpakam tāmradvīpake tāmradvīpakāni
Instrumentaltāmradvīpakena tāmradvīpakābhyām tāmradvīpakaiḥ
Dativetāmradvīpakāya tāmradvīpakābhyām tāmradvīpakebhyaḥ
Ablativetāmradvīpakāt tāmradvīpakābhyām tāmradvīpakebhyaḥ
Genitivetāmradvīpakasya tāmradvīpakayoḥ tāmradvīpakānām
Locativetāmradvīpake tāmradvīpakayoḥ tāmradvīpakeṣu

Compound tāmradvīpaka -

Adverb -tāmradvīpakam -tāmradvīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria