Declension table of ?tāmradvīpaka

Deva

MasculineSingularDualPlural
Nominativetāmradvīpakaḥ tāmradvīpakau tāmradvīpakāḥ
Vocativetāmradvīpaka tāmradvīpakau tāmradvīpakāḥ
Accusativetāmradvīpakam tāmradvīpakau tāmradvīpakān
Instrumentaltāmradvīpakena tāmradvīpakābhyām tāmradvīpakaiḥ tāmradvīpakebhiḥ
Dativetāmradvīpakāya tāmradvīpakābhyām tāmradvīpakebhyaḥ
Ablativetāmradvīpakāt tāmradvīpakābhyām tāmradvīpakebhyaḥ
Genitivetāmradvīpakasya tāmradvīpakayoḥ tāmradvīpakānām
Locativetāmradvīpake tāmradvīpakayoḥ tāmradvīpakeṣu

Compound tāmradvīpaka -

Adverb -tāmradvīpakam -tāmradvīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria