Declension table of tāmradvīpa

Deva

MasculineSingularDualPlural
Nominativetāmradvīpaḥ tāmradvīpau tāmradvīpāḥ
Vocativetāmradvīpa tāmradvīpau tāmradvīpāḥ
Accusativetāmradvīpam tāmradvīpau tāmradvīpān
Instrumentaltāmradvīpena tāmradvīpābhyām tāmradvīpaiḥ tāmradvīpebhiḥ
Dativetāmradvīpāya tāmradvīpābhyām tāmradvīpebhyaḥ
Ablativetāmradvīpāt tāmradvīpābhyām tāmradvīpebhyaḥ
Genitivetāmradvīpasya tāmradvīpayoḥ tāmradvīpānām
Locativetāmradvīpe tāmradvīpayoḥ tāmradvīpeṣu

Compound tāmradvīpa -

Adverb -tāmradvīpam -tāmradvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria