Declension table of ?tāmracūḍaka

Deva

MasculineSingularDualPlural
Nominativetāmracūḍakaḥ tāmracūḍakau tāmracūḍakāḥ
Vocativetāmracūḍaka tāmracūḍakau tāmracūḍakāḥ
Accusativetāmracūḍakam tāmracūḍakau tāmracūḍakān
Instrumentaltāmracūḍakena tāmracūḍakābhyām tāmracūḍakaiḥ tāmracūḍakebhiḥ
Dativetāmracūḍakāya tāmracūḍakābhyām tāmracūḍakebhyaḥ
Ablativetāmracūḍakāt tāmracūḍakābhyām tāmracūḍakebhyaḥ
Genitivetāmracūḍakasya tāmracūḍakayoḥ tāmracūḍakānām
Locativetāmracūḍake tāmracūḍakayoḥ tāmracūḍakeṣu

Compound tāmracūḍaka -

Adverb -tāmracūḍakam -tāmracūḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria