Declension table of ?tāmrāvatī

Deva

FeminineSingularDualPlural
Nominativetāmrāvatī tāmrāvatyau tāmrāvatyaḥ
Vocativetāmrāvati tāmrāvatyau tāmrāvatyaḥ
Accusativetāmrāvatīm tāmrāvatyau tāmrāvatīḥ
Instrumentaltāmrāvatyā tāmrāvatībhyām tāmrāvatībhiḥ
Dativetāmrāvatyai tāmrāvatībhyām tāmrāvatībhyaḥ
Ablativetāmrāvatyāḥ tāmrāvatībhyām tāmrāvatībhyaḥ
Genitivetāmrāvatyāḥ tāmrāvatyoḥ tāmrāvatīnām
Locativetāmrāvatyām tāmrāvatyoḥ tāmrāvatīṣu

Compound tāmrāvati - tāmrāvatī -

Adverb -tāmrāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria