Declension table of ?tāmrārdha

Deva

NeuterSingularDualPlural
Nominativetāmrārdham tāmrārdhe tāmrārdhāni
Vocativetāmrārdha tāmrārdhe tāmrārdhāni
Accusativetāmrārdham tāmrārdhe tāmrārdhāni
Instrumentaltāmrārdhena tāmrārdhābhyām tāmrārdhaiḥ
Dativetāmrārdhāya tāmrārdhābhyām tāmrārdhebhyaḥ
Ablativetāmrārdhāt tāmrārdhābhyām tāmrārdhebhyaḥ
Genitivetāmrārdhasya tāmrārdhayoḥ tāmrārdhānām
Locativetāmrārdhe tāmrārdhayoḥ tāmrārdheṣu

Compound tāmrārdha -

Adverb -tāmrārdham -tāmrārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria