Declension table of ?tāmrākṣa

Deva

NeuterSingularDualPlural
Nominativetāmrākṣam tāmrākṣe tāmrākṣāṇi
Vocativetāmrākṣa tāmrākṣe tāmrākṣāṇi
Accusativetāmrākṣam tāmrākṣe tāmrākṣāṇi
Instrumentaltāmrākṣeṇa tāmrākṣābhyām tāmrākṣaiḥ
Dativetāmrākṣāya tāmrākṣābhyām tāmrākṣebhyaḥ
Ablativetāmrākṣāt tāmrākṣābhyām tāmrākṣebhyaḥ
Genitivetāmrākṣasya tāmrākṣayoḥ tāmrākṣāṇām
Locativetāmrākṣe tāmrākṣayoḥ tāmrākṣeṣu

Compound tāmrākṣa -

Adverb -tāmrākṣam -tāmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria