Declension table of ?tāmrākṣa

Deva

MasculineSingularDualPlural
Nominativetāmrākṣaḥ tāmrākṣau tāmrākṣāḥ
Vocativetāmrākṣa tāmrākṣau tāmrākṣāḥ
Accusativetāmrākṣam tāmrākṣau tāmrākṣān
Instrumentaltāmrākṣeṇa tāmrākṣābhyām tāmrākṣaiḥ tāmrākṣebhiḥ
Dativetāmrākṣāya tāmrākṣābhyām tāmrākṣebhyaḥ
Ablativetāmrākṣāt tāmrākṣābhyām tāmrākṣebhyaḥ
Genitivetāmrākṣasya tāmrākṣayoḥ tāmrākṣāṇām
Locativetāmrākṣe tāmrākṣayoḥ tāmrākṣeṣu

Compound tāmrākṣa -

Adverb -tāmrākṣam -tāmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria