Declension table of ?tāmrākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāmrākṣaḥ | tāmrākṣau | tāmrākṣāḥ |
Vocative | tāmrākṣa | tāmrākṣau | tāmrākṣāḥ |
Accusative | tāmrākṣam | tāmrākṣau | tāmrākṣān |
Instrumental | tāmrākṣeṇa | tāmrākṣābhyām | tāmrākṣaiḥ |
Dative | tāmrākṣāya | tāmrākṣābhyām | tāmrākṣebhyaḥ |
Ablative | tāmrākṣāt | tāmrākṣābhyām | tāmrākṣebhyaḥ |
Genitive | tāmrākṣasya | tāmrākṣayoḥ | tāmrākṣāṇām |
Locative | tāmrākṣe | tāmrākṣayoḥ | tāmrākṣeṣu |