Declension table of ?tāmrādharoṣṭhā

Deva

FeminineSingularDualPlural
Nominativetāmrādharoṣṭhā tāmrādharoṣṭhe tāmrādharoṣṭhāḥ
Vocativetāmrādharoṣṭhe tāmrādharoṣṭhe tāmrādharoṣṭhāḥ
Accusativetāmrādharoṣṭhām tāmrādharoṣṭhe tāmrādharoṣṭhāḥ
Instrumentaltāmrādharoṣṭhayā tāmrādharoṣṭhābhyām tāmrādharoṣṭhābhiḥ
Dativetāmrādharoṣṭhāyai tāmrādharoṣṭhābhyām tāmrādharoṣṭhābhyaḥ
Ablativetāmrādharoṣṭhāyāḥ tāmrādharoṣṭhābhyām tāmrādharoṣṭhābhyaḥ
Genitivetāmrādharoṣṭhāyāḥ tāmrādharoṣṭhayoḥ tāmrādharoṣṭhānām
Locativetāmrādharoṣṭhāyām tāmrādharoṣṭhayoḥ tāmrādharoṣṭhāsu

Adverb -tāmrādharoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria