Declension table of ?tāmrādharoṣṭha

Deva

NeuterSingularDualPlural
Nominativetāmrādharoṣṭham tāmrādharoṣṭhe tāmrādharoṣṭhāni
Vocativetāmrādharoṣṭha tāmrādharoṣṭhe tāmrādharoṣṭhāni
Accusativetāmrādharoṣṭham tāmrādharoṣṭhe tāmrādharoṣṭhāni
Instrumentaltāmrādharoṣṭhena tāmrādharoṣṭhābhyām tāmrādharoṣṭhaiḥ
Dativetāmrādharoṣṭhāya tāmrādharoṣṭhābhyām tāmrādharoṣṭhebhyaḥ
Ablativetāmrādharoṣṭhāt tāmrādharoṣṭhābhyām tāmrādharoṣṭhebhyaḥ
Genitivetāmrādharoṣṭhasya tāmrādharoṣṭhayoḥ tāmrādharoṣṭhānām
Locativetāmrādharoṣṭhe tāmrādharoṣṭhayoḥ tāmrādharoṣṭheṣu

Compound tāmrādharoṣṭha -

Adverb -tāmrādharoṣṭham -tāmrādharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria