Declension table of tāmbūlika

Deva

MasculineSingularDualPlural
Nominativetāmbūlikaḥ tāmbūlikau tāmbūlikāḥ
Vocativetāmbūlika tāmbūlikau tāmbūlikāḥ
Accusativetāmbūlikam tāmbūlikau tāmbūlikān
Instrumentaltāmbūlikena tāmbūlikābhyām tāmbūlikaiḥ tāmbūlikebhiḥ
Dativetāmbūlikāya tāmbūlikābhyām tāmbūlikebhyaḥ
Ablativetāmbūlikāt tāmbūlikābhyām tāmbūlikebhyaḥ
Genitivetāmbūlikasya tāmbūlikayoḥ tāmbūlikānām
Locativetāmbūlike tāmbūlikayoḥ tāmbūlikeṣu

Compound tāmbūlika -

Adverb -tāmbūlikam -tāmbūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria