Declension table of ?tāmbūlavīṭikā

Deva

FeminineSingularDualPlural
Nominativetāmbūlavīṭikā tāmbūlavīṭike tāmbūlavīṭikāḥ
Vocativetāmbūlavīṭike tāmbūlavīṭike tāmbūlavīṭikāḥ
Accusativetāmbūlavīṭikām tāmbūlavīṭike tāmbūlavīṭikāḥ
Instrumentaltāmbūlavīṭikayā tāmbūlavīṭikābhyām tāmbūlavīṭikābhiḥ
Dativetāmbūlavīṭikāyai tāmbūlavīṭikābhyām tāmbūlavīṭikābhyaḥ
Ablativetāmbūlavīṭikāyāḥ tāmbūlavīṭikābhyām tāmbūlavīṭikābhyaḥ
Genitivetāmbūlavīṭikāyāḥ tāmbūlavīṭikayoḥ tāmbūlavīṭikānām
Locativetāmbūlavīṭikāyām tāmbūlavīṭikayoḥ tāmbūlavīṭikāsu

Adverb -tāmbūlavīṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria