Declension table of ?tāmbūlavallikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāmbūlavallikā | tāmbūlavallike | tāmbūlavallikāḥ |
Vocative | tāmbūlavallike | tāmbūlavallike | tāmbūlavallikāḥ |
Accusative | tāmbūlavallikām | tāmbūlavallike | tāmbūlavallikāḥ |
Instrumental | tāmbūlavallikayā | tāmbūlavallikābhyām | tāmbūlavallikābhiḥ |
Dative | tāmbūlavallikāyai | tāmbūlavallikābhyām | tāmbūlavallikābhyaḥ |
Ablative | tāmbūlavallikāyāḥ | tāmbūlavallikābhyām | tāmbūlavallikābhyaḥ |
Genitive | tāmbūlavallikāyāḥ | tāmbūlavallikayoḥ | tāmbūlavallikānām |
Locative | tāmbūlavallikāyām | tāmbūlavallikayoḥ | tāmbūlavallikāsu |