Declension table of ?tāmbūlavallikā

Deva

FeminineSingularDualPlural
Nominativetāmbūlavallikā tāmbūlavallike tāmbūlavallikāḥ
Vocativetāmbūlavallike tāmbūlavallike tāmbūlavallikāḥ
Accusativetāmbūlavallikām tāmbūlavallike tāmbūlavallikāḥ
Instrumentaltāmbūlavallikayā tāmbūlavallikābhyām tāmbūlavallikābhiḥ
Dativetāmbūlavallikāyai tāmbūlavallikābhyām tāmbūlavallikābhyaḥ
Ablativetāmbūlavallikāyāḥ tāmbūlavallikābhyām tāmbūlavallikābhyaḥ
Genitivetāmbūlavallikāyāḥ tāmbūlavallikayoḥ tāmbūlavallikānām
Locativetāmbūlavallikāyām tāmbūlavallikayoḥ tāmbūlavallikāsu

Adverb -tāmbūlavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria