Declension table of ?tāmbūlavāhinī

Deva

FeminineSingularDualPlural
Nominativetāmbūlavāhinī tāmbūlavāhinyau tāmbūlavāhinyaḥ
Vocativetāmbūlavāhini tāmbūlavāhinyau tāmbūlavāhinyaḥ
Accusativetāmbūlavāhinīm tāmbūlavāhinyau tāmbūlavāhinīḥ
Instrumentaltāmbūlavāhinyā tāmbūlavāhinībhyām tāmbūlavāhinībhiḥ
Dativetāmbūlavāhinyai tāmbūlavāhinībhyām tāmbūlavāhinībhyaḥ
Ablativetāmbūlavāhinyāḥ tāmbūlavāhinībhyām tāmbūlavāhinībhyaḥ
Genitivetāmbūlavāhinyāḥ tāmbūlavāhinyoḥ tāmbūlavāhinīnām
Locativetāmbūlavāhinyām tāmbūlavāhinyoḥ tāmbūlavāhinīṣu

Compound tāmbūlavāhini - tāmbūlavāhinī -

Adverb -tāmbūlavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria