Declension table of ?tāmbūlarāga

Deva

MasculineSingularDualPlural
Nominativetāmbūlarāgaḥ tāmbūlarāgau tāmbūlarāgāḥ
Vocativetāmbūlarāga tāmbūlarāgau tāmbūlarāgāḥ
Accusativetāmbūlarāgam tāmbūlarāgau tāmbūlarāgān
Instrumentaltāmbūlarāgeṇa tāmbūlarāgābhyām tāmbūlarāgaiḥ tāmbūlarāgebhiḥ
Dativetāmbūlarāgāya tāmbūlarāgābhyām tāmbūlarāgebhyaḥ
Ablativetāmbūlarāgāt tāmbūlarāgābhyām tāmbūlarāgebhyaḥ
Genitivetāmbūlarāgasya tāmbūlarāgayoḥ tāmbūlarāgāṇām
Locativetāmbūlarāge tāmbūlarāgayoḥ tāmbūlarāgeṣu

Compound tāmbūlarāga -

Adverb -tāmbūlarāgam -tāmbūlarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria