Declension table of ?tāmbūlapeṭikā

Deva

FeminineSingularDualPlural
Nominativetāmbūlapeṭikā tāmbūlapeṭike tāmbūlapeṭikāḥ
Vocativetāmbūlapeṭike tāmbūlapeṭike tāmbūlapeṭikāḥ
Accusativetāmbūlapeṭikām tāmbūlapeṭike tāmbūlapeṭikāḥ
Instrumentaltāmbūlapeṭikayā tāmbūlapeṭikābhyām tāmbūlapeṭikābhiḥ
Dativetāmbūlapeṭikāyai tāmbūlapeṭikābhyām tāmbūlapeṭikābhyaḥ
Ablativetāmbūlapeṭikāyāḥ tāmbūlapeṭikābhyām tāmbūlapeṭikābhyaḥ
Genitivetāmbūlapeṭikāyāḥ tāmbūlapeṭikayoḥ tāmbūlapeṭikānām
Locativetāmbūlapeṭikāyām tāmbūlapeṭikayoḥ tāmbūlapeṭikāsu

Adverb -tāmbūlapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria