Declension table of ?tāmbūlapeṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāmbūlapeṭikā | tāmbūlapeṭike | tāmbūlapeṭikāḥ |
Vocative | tāmbūlapeṭike | tāmbūlapeṭike | tāmbūlapeṭikāḥ |
Accusative | tāmbūlapeṭikām | tāmbūlapeṭike | tāmbūlapeṭikāḥ |
Instrumental | tāmbūlapeṭikayā | tāmbūlapeṭikābhyām | tāmbūlapeṭikābhiḥ |
Dative | tāmbūlapeṭikāyai | tāmbūlapeṭikābhyām | tāmbūlapeṭikābhyaḥ |
Ablative | tāmbūlapeṭikāyāḥ | tāmbūlapeṭikābhyām | tāmbūlapeṭikābhyaḥ |
Genitive | tāmbūlapeṭikāyāḥ | tāmbūlapeṭikayoḥ | tāmbūlapeṭikānām |
Locative | tāmbūlapeṭikāyām | tāmbūlapeṭikayoḥ | tāmbūlapeṭikāsu |