Declension table of tāmbūlakaraṅkavāha

Deva

MasculineSingularDualPlural
Nominativetāmbūlakaraṅkavāhaḥ tāmbūlakaraṅkavāhau tāmbūlakaraṅkavāhāḥ
Vocativetāmbūlakaraṅkavāha tāmbūlakaraṅkavāhau tāmbūlakaraṅkavāhāḥ
Accusativetāmbūlakaraṅkavāham tāmbūlakaraṅkavāhau tāmbūlakaraṅkavāhān
Instrumentaltāmbūlakaraṅkavāheṇa tāmbūlakaraṅkavāhābhyām tāmbūlakaraṅkavāhaiḥ tāmbūlakaraṅkavāhebhiḥ
Dativetāmbūlakaraṅkavāhāya tāmbūlakaraṅkavāhābhyām tāmbūlakaraṅkavāhebhyaḥ
Ablativetāmbūlakaraṅkavāhāt tāmbūlakaraṅkavāhābhyām tāmbūlakaraṅkavāhebhyaḥ
Genitivetāmbūlakaraṅkavāhasya tāmbūlakaraṅkavāhayoḥ tāmbūlakaraṅkavāhāṇām
Locativetāmbūlakaraṅkavāhe tāmbūlakaraṅkavāhayoḥ tāmbūlakaraṅkavāheṣu

Compound tāmbūlakaraṅkavāha -

Adverb -tāmbūlakaraṅkavāham -tāmbūlakaraṅkavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria