Declension table of ?tāmbūladāyaka

Deva

MasculineSingularDualPlural
Nominativetāmbūladāyakaḥ tāmbūladāyakau tāmbūladāyakāḥ
Vocativetāmbūladāyaka tāmbūladāyakau tāmbūladāyakāḥ
Accusativetāmbūladāyakam tāmbūladāyakau tāmbūladāyakān
Instrumentaltāmbūladāyakena tāmbūladāyakābhyām tāmbūladāyakaiḥ
Dativetāmbūladāyakāya tāmbūladāyakābhyām tāmbūladāyakebhyaḥ
Ablativetāmbūladāyakāt tāmbūladāyakābhyām tāmbūladāyakebhyaḥ
Genitivetāmbūladāyakasya tāmbūladāyakayoḥ tāmbūladāyakānām
Locativetāmbūladāyake tāmbūladāyakayoḥ tāmbūladāyakeṣu

Compound tāmbūladāyaka -

Adverb -tāmbūladāyakam -tāmbūladāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria