Declension table of ?tāmbūlada

Deva

MasculineSingularDualPlural
Nominativetāmbūladaḥ tāmbūladau tāmbūladāḥ
Vocativetāmbūlada tāmbūladau tāmbūladāḥ
Accusativetāmbūladam tāmbūladau tāmbūladān
Instrumentaltāmbūladena tāmbūladābhyām tāmbūladaiḥ tāmbūladebhiḥ
Dativetāmbūladāya tāmbūladābhyām tāmbūladebhyaḥ
Ablativetāmbūladāt tāmbūladābhyām tāmbūladebhyaḥ
Genitivetāmbūladasya tāmbūladayoḥ tāmbūladānām
Locativetāmbūlade tāmbūladayoḥ tāmbūladeṣu

Compound tāmbūlada -

Adverb -tāmbūladam -tāmbūladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria