Declension table of ?tāmbūlabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativetāmbūlabhakṣaṇam tāmbūlabhakṣaṇe tāmbūlabhakṣaṇāni
Vocativetāmbūlabhakṣaṇa tāmbūlabhakṣaṇe tāmbūlabhakṣaṇāni
Accusativetāmbūlabhakṣaṇam tāmbūlabhakṣaṇe tāmbūlabhakṣaṇāni
Instrumentaltāmbūlabhakṣaṇena tāmbūlabhakṣaṇābhyām tāmbūlabhakṣaṇaiḥ
Dativetāmbūlabhakṣaṇāya tāmbūlabhakṣaṇābhyām tāmbūlabhakṣaṇebhyaḥ
Ablativetāmbūlabhakṣaṇāt tāmbūlabhakṣaṇābhyām tāmbūlabhakṣaṇebhyaḥ
Genitivetāmbūlabhakṣaṇasya tāmbūlabhakṣaṇayoḥ tāmbūlabhakṣaṇānām
Locativetāmbūlabhakṣaṇe tāmbūlabhakṣaṇayoḥ tāmbūlabhakṣaṇeṣu

Compound tāmbūlabhakṣaṇa -

Adverb -tāmbūlabhakṣaṇam -tāmbūlabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria