Declension table of ?tāmasaguṇa

Deva

MasculineSingularDualPlural
Nominativetāmasaguṇaḥ tāmasaguṇau tāmasaguṇāḥ
Vocativetāmasaguṇa tāmasaguṇau tāmasaguṇāḥ
Accusativetāmasaguṇam tāmasaguṇau tāmasaguṇān
Instrumentaltāmasaguṇena tāmasaguṇābhyām tāmasaguṇaiḥ tāmasaguṇebhiḥ
Dativetāmasaguṇāya tāmasaguṇābhyām tāmasaguṇebhyaḥ
Ablativetāmasaguṇāt tāmasaguṇābhyām tāmasaguṇebhyaḥ
Genitivetāmasaguṇasya tāmasaguṇayoḥ tāmasaguṇānām
Locativetāmasaguṇe tāmasaguṇayoḥ tāmasaguṇeṣu

Compound tāmasaguṇa -

Adverb -tāmasaguṇam -tāmasaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria