Declension table of ?tāmaliptī

Deva

FeminineSingularDualPlural
Nominativetāmaliptī tāmaliptyau tāmaliptyaḥ
Vocativetāmalipti tāmaliptyau tāmaliptyaḥ
Accusativetāmaliptīm tāmaliptyau tāmaliptīḥ
Instrumentaltāmaliptyā tāmaliptībhyām tāmaliptībhiḥ
Dativetāmaliptyai tāmaliptībhyām tāmaliptībhyaḥ
Ablativetāmaliptyāḥ tāmaliptībhyām tāmaliptībhyaḥ
Genitivetāmaliptyāḥ tāmaliptyoḥ tāmaliptīnām
Locativetāmaliptyām tāmaliptyoḥ tāmaliptīṣu

Compound tāmalipti - tāmaliptī -

Adverb -tāmalipti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria