Declension table of ?tāmalipta

Deva

NeuterSingularDualPlural
Nominativetāmaliptam tāmalipte tāmaliptāni
Vocativetāmalipta tāmalipte tāmaliptāni
Accusativetāmaliptam tāmalipte tāmaliptāni
Instrumentaltāmaliptena tāmaliptābhyām tāmaliptaiḥ
Dativetāmaliptāya tāmaliptābhyām tāmaliptebhyaḥ
Ablativetāmaliptāt tāmaliptābhyām tāmaliptebhyaḥ
Genitivetāmaliptasya tāmaliptayoḥ tāmaliptānām
Locativetāmalipte tāmaliptayoḥ tāmalipteṣu

Compound tāmalipta -

Adverb -tāmaliptam -tāmaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria