Declension table of ?tāmalipta

Deva

MasculineSingularDualPlural
Nominativetāmaliptaḥ tāmaliptau tāmaliptāḥ
Vocativetāmalipta tāmaliptau tāmaliptāḥ
Accusativetāmaliptam tāmaliptau tāmaliptān
Instrumentaltāmaliptena tāmaliptābhyām tāmaliptaiḥ tāmaliptebhiḥ
Dativetāmaliptāya tāmaliptābhyām tāmaliptebhyaḥ
Ablativetāmaliptāt tāmaliptābhyām tāmaliptebhyaḥ
Genitivetāmaliptasya tāmaliptayoḥ tāmaliptānām
Locativetāmalipte tāmaliptayoḥ tāmalipteṣu

Compound tāmalipta -

Adverb -tāmaliptam -tāmaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria