Declension table of ?tāmala

Deva

MasculineSingularDualPlural
Nominativetāmalaḥ tāmalau tāmalāḥ
Vocativetāmala tāmalau tāmalāḥ
Accusativetāmalam tāmalau tāmalān
Instrumentaltāmalena tāmalābhyām tāmalaiḥ
Dativetāmalāya tāmalābhyām tāmalebhyaḥ
Ablativetāmalāt tāmalābhyām tāmalebhyaḥ
Genitivetāmalasya tāmalayoḥ tāmalānām
Locativetāmale tāmalayoḥ tāmaleṣu

Compound tāmala -

Adverb -tāmalam -tāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria