Declension table of ?tāluviśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativetāluviśoṣaṇam tāluviśoṣaṇe tāluviśoṣaṇāni
Vocativetāluviśoṣaṇa tāluviśoṣaṇe tāluviśoṣaṇāni
Accusativetāluviśoṣaṇam tāluviśoṣaṇe tāluviśoṣaṇāni
Instrumentaltāluviśoṣaṇena tāluviśoṣaṇābhyām tāluviśoṣaṇaiḥ
Dativetāluviśoṣaṇāya tāluviśoṣaṇābhyām tāluviśoṣaṇebhyaḥ
Ablativetāluviśoṣaṇāt tāluviśoṣaṇābhyām tāluviśoṣaṇebhyaḥ
Genitivetāluviśoṣaṇasya tāluviśoṣaṇayoḥ tāluviśoṣaṇānām
Locativetāluviśoṣaṇe tāluviśoṣaṇayoḥ tāluviśoṣaṇeṣu

Compound tāluviśoṣaṇa -

Adverb -tāluviśoṣaṇam -tāluviśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria