Declension table of ?tāluvidradhī

Deva

FeminineSingularDualPlural
Nominativetāluvidradhī tāluvidradhyau tāluvidradhyaḥ
Vocativetāluvidradhi tāluvidradhyau tāluvidradhyaḥ
Accusativetāluvidradhīm tāluvidradhyau tāluvidradhīḥ
Instrumentaltāluvidradhyā tāluvidradhībhyām tāluvidradhībhiḥ
Dativetāluvidradhyai tāluvidradhībhyām tāluvidradhībhyaḥ
Ablativetāluvidradhyāḥ tāluvidradhībhyām tāluvidradhībhyaḥ
Genitivetāluvidradhyāḥ tāluvidradhyoḥ tāluvidradhīnām
Locativetāluvidradhyām tāluvidradhyoḥ tāluvidradhīṣu

Compound tāluvidradhi - tāluvidradhī -

Adverb -tāluvidradhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria