Declension table of ?tālunāśa

Deva

MasculineSingularDualPlural
Nominativetālunāśaḥ tālunāśau tālunāśāḥ
Vocativetālunāśa tālunāśau tālunāśāḥ
Accusativetālunāśam tālunāśau tālunāśān
Instrumentaltālunāśena tālunāśābhyām tālunāśaiḥ tālunāśebhiḥ
Dativetālunāśāya tālunāśābhyām tālunāśebhyaḥ
Ablativetālunāśāt tālunāśābhyām tālunāśebhyaḥ
Genitivetālunāśasya tālunāśayoḥ tālunāśānām
Locativetālunāśe tālunāśayoḥ tālunāśeṣu

Compound tālunāśa -

Adverb -tālunāśam -tālunāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria