Declension table of ?tālukṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativetālukṣyāyaṇī tālukṣyāyaṇyau tālukṣyāyaṇyaḥ
Vocativetālukṣyāyaṇi tālukṣyāyaṇyau tālukṣyāyaṇyaḥ
Accusativetālukṣyāyaṇīm tālukṣyāyaṇyau tālukṣyāyaṇīḥ
Instrumentaltālukṣyāyaṇyā tālukṣyāyaṇībhyām tālukṣyāyaṇībhiḥ
Dativetālukṣyāyaṇyai tālukṣyāyaṇībhyām tālukṣyāyaṇībhyaḥ
Ablativetālukṣyāyaṇyāḥ tālukṣyāyaṇībhyām tālukṣyāyaṇībhyaḥ
Genitivetālukṣyāyaṇyāḥ tālukṣyāyaṇyoḥ tālukṣyāyaṇīnām
Locativetālukṣyāyaṇyām tālukṣyāyaṇyoḥ tālukṣyāyaṇīṣu

Compound tālukṣyāyaṇi - tālukṣyāyaṇī -

Adverb -tālukṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria