Declension table of ?tālujihva

Deva

MasculineSingularDualPlural
Nominativetālujihvaḥ tālujihvau tālujihvāḥ
Vocativetālujihva tālujihvau tālujihvāḥ
Accusativetālujihvam tālujihvau tālujihvān
Instrumentaltālujihvena tālujihvābhyām tālujihvaiḥ tālujihvebhiḥ
Dativetālujihvāya tālujihvābhyām tālujihvebhyaḥ
Ablativetālujihvāt tālujihvābhyām tālujihvebhyaḥ
Genitivetālujihvasya tālujihvayoḥ tālujihvānām
Locativetālujihve tālujihvayoḥ tālujihveṣu

Compound tālujihva -

Adverb -tālujihvam -tālujihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria