Declension table of ?tālitanagara

Deva

NeuterSingularDualPlural
Nominativetālitanagaram tālitanagare tālitanagarāṇi
Vocativetālitanagara tālitanagare tālitanagarāṇi
Accusativetālitanagaram tālitanagare tālitanagarāṇi
Instrumentaltālitanagareṇa tālitanagarābhyām tālitanagaraiḥ
Dativetālitanagarāya tālitanagarābhyām tālitanagarebhyaḥ
Ablativetālitanagarāt tālitanagarābhyām tālitanagarebhyaḥ
Genitivetālitanagarasya tālitanagarayoḥ tālitanagarāṇām
Locativetālitanagare tālitanagarayoḥ tālitanagareṣu

Compound tālitanagara -

Adverb -tālitanagaram -tālitanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria