Declension table of ?tāli

Deva

FeminineSingularDualPlural
Nominativetāliḥ tālī tālayaḥ
Vocativetāle tālī tālayaḥ
Accusativetālim tālī tālīḥ
Instrumentaltālyā tālibhyām tālibhiḥ
Dativetālyai tālaye tālibhyām tālibhyaḥ
Ablativetālyāḥ tāleḥ tālibhyām tālibhyaḥ
Genitivetālyāḥ tāleḥ tālyoḥ tālīnām
Locativetālyām tālau tālyoḥ tāliṣu

Compound tāli -

Adverb -tāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria