Declension table of ?tālaśuddhā

Deva

FeminineSingularDualPlural
Nominativetālaśuddhā tālaśuddhe tālaśuddhāḥ
Vocativetālaśuddhe tālaśuddhe tālaśuddhāḥ
Accusativetālaśuddhām tālaśuddhe tālaśuddhāḥ
Instrumentaltālaśuddhayā tālaśuddhābhyām tālaśuddhābhiḥ
Dativetālaśuddhāyai tālaśuddhābhyām tālaśuddhābhyaḥ
Ablativetālaśuddhāyāḥ tālaśuddhābhyām tālaśuddhābhyaḥ
Genitivetālaśuddhāyāḥ tālaśuddhayoḥ tālaśuddhānām
Locativetālaśuddhāyām tālaśuddhayoḥ tālaśuddhāsu

Adverb -tālaśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria