Declension table of ?tālaśuddha

Deva

NeuterSingularDualPlural
Nominativetālaśuddham tālaśuddhe tālaśuddhāni
Vocativetālaśuddha tālaśuddhe tālaśuddhāni
Accusativetālaśuddham tālaśuddhe tālaśuddhāni
Instrumentaltālaśuddhena tālaśuddhābhyām tālaśuddhaiḥ
Dativetālaśuddhāya tālaśuddhābhyām tālaśuddhebhyaḥ
Ablativetālaśuddhāt tālaśuddhābhyām tālaśuddhebhyaḥ
Genitivetālaśuddhasya tālaśuddhayoḥ tālaśuddhānām
Locativetālaśuddhe tālaśuddhayoḥ tālaśuddheṣu

Compound tālaśuddha -

Adverb -tālaśuddham -tālaśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria