Declension table of ?tālaśuddha

Deva

MasculineSingularDualPlural
Nominativetālaśuddhaḥ tālaśuddhau tālaśuddhāḥ
Vocativetālaśuddha tālaśuddhau tālaśuddhāḥ
Accusativetālaśuddham tālaśuddhau tālaśuddhān
Instrumentaltālaśuddhena tālaśuddhābhyām tālaśuddhaiḥ tālaśuddhebhiḥ
Dativetālaśuddhāya tālaśuddhābhyām tālaśuddhebhyaḥ
Ablativetālaśuddhāt tālaśuddhābhyām tālaśuddhebhyaḥ
Genitivetālaśuddhasya tālaśuddhayoḥ tālaśuddhānām
Locativetālaśuddhe tālaśuddhayoḥ tālaśuddheṣu

Compound tālaśuddha -

Adverb -tālaśuddham -tālaśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria