Declension table of ?tālaśabda

Deva

MasculineSingularDualPlural
Nominativetālaśabdaḥ tālaśabdau tālaśabdāḥ
Vocativetālaśabda tālaśabdau tālaśabdāḥ
Accusativetālaśabdam tālaśabdau tālaśabdān
Instrumentaltālaśabdena tālaśabdābhyām tālaśabdaiḥ tālaśabdebhiḥ
Dativetālaśabdāya tālaśabdābhyām tālaśabdebhyaḥ
Ablativetālaśabdāt tālaśabdābhyām tālaśabdebhyaḥ
Genitivetālaśabdasya tālaśabdayoḥ tālaśabdānām
Locativetālaśabde tālaśabdayoḥ tālaśabdeṣu

Compound tālaśabda -

Adverb -tālaśabdam -tālaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria