Declension table of ?tālavana

Deva

NeuterSingularDualPlural
Nominativetālavanam tālavane tālavanāni
Vocativetālavana tālavane tālavanāni
Accusativetālavanam tālavane tālavanāni
Instrumentaltālavanena tālavanābhyām tālavanaiḥ
Dativetālavanāya tālavanābhyām tālavanebhyaḥ
Ablativetālavanāt tālavanābhyām tālavanebhyaḥ
Genitivetālavanasya tālavanayoḥ tālavanānām
Locativetālavane tālavanayoḥ tālavaneṣu

Compound tālavana -

Adverb -tālavanam -tālavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria