Declension table of ?tālavana

Deva

MasculineSingularDualPlural
Nominativetālavanaḥ tālavanau tālavanāḥ
Vocativetālavana tālavanau tālavanāḥ
Accusativetālavanam tālavanau tālavanān
Instrumentaltālavanena tālavanābhyām tālavanaiḥ tālavanebhiḥ
Dativetālavanāya tālavanābhyām tālavanebhyaḥ
Ablativetālavanāt tālavanābhyām tālavanebhyaḥ
Genitivetālavanasya tālavanayoḥ tālavanānām
Locativetālavane tālavanayoḥ tālavaneṣu

Compound tālavana -

Adverb -tālavanam -tālavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria