Declension table of ?tālavādya

Deva

NeuterSingularDualPlural
Nominativetālavādyam tālavādye tālavādyāni
Vocativetālavādya tālavādye tālavādyāni
Accusativetālavādyam tālavādye tālavādyāni
Instrumentaltālavādyena tālavādyābhyām tālavādyaiḥ
Dativetālavādyāya tālavādyābhyām tālavādyebhyaḥ
Ablativetālavādyāt tālavādyābhyām tālavādyebhyaḥ
Genitivetālavādyasya tālavādyayoḥ tālavādyānām
Locativetālavādye tālavādyayoḥ tālavādyeṣu

Compound tālavādya -

Adverb -tālavādyam -tālavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria