Declension table of ?tālavṛntaka

Deva

NeuterSingularDualPlural
Nominativetālavṛntakam tālavṛntake tālavṛntakāni
Vocativetālavṛntaka tālavṛntake tālavṛntakāni
Accusativetālavṛntakam tālavṛntake tālavṛntakāni
Instrumentaltālavṛntakena tālavṛntakābhyām tālavṛntakaiḥ
Dativetālavṛntakāya tālavṛntakābhyām tālavṛntakebhyaḥ
Ablativetālavṛntakāt tālavṛntakābhyām tālavṛntakebhyaḥ
Genitivetālavṛntakasya tālavṛntakayoḥ tālavṛntakānām
Locativetālavṛntake tālavṛntakayoḥ tālavṛntakeṣu

Compound tālavṛntaka -

Adverb -tālavṛntakam -tālavṛntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria