Declension table of ?tālavṛnta

Deva

MasculineSingularDualPlural
Nominativetālavṛntaḥ tālavṛntau tālavṛntāḥ
Vocativetālavṛnta tālavṛntau tālavṛntāḥ
Accusativetālavṛntam tālavṛntau tālavṛntān
Instrumentaltālavṛntena tālavṛntābhyām tālavṛntaiḥ
Dativetālavṛntāya tālavṛntābhyām tālavṛntebhyaḥ
Ablativetālavṛntāt tālavṛntābhyām tālavṛntebhyaḥ
Genitivetālavṛntasya tālavṛntayoḥ tālavṛntānām
Locativetālavṛnte tālavṛntayoḥ tālavṛnteṣu

Compound tālavṛnta -

Adverb -tālavṛntam -tālavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria