Declension table of ?tālasvana

Deva

MasculineSingularDualPlural
Nominativetālasvanaḥ tālasvanau tālasvanāḥ
Vocativetālasvana tālasvanau tālasvanāḥ
Accusativetālasvanam tālasvanau tālasvanān
Instrumentaltālasvanena tālasvanābhyām tālasvanaiḥ tālasvanebhiḥ
Dativetālasvanāya tālasvanābhyām tālasvanebhyaḥ
Ablativetālasvanāt tālasvanābhyām tālasvanebhyaḥ
Genitivetālasvanasya tālasvanayoḥ tālasvanānām
Locativetālasvane tālasvanayoḥ tālasvaneṣu

Compound tālasvana -

Adverb -tālasvanam -tālasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria