Declension table of ?tālapramāṇā

Deva

FeminineSingularDualPlural
Nominativetālapramāṇā tālapramāṇe tālapramāṇāḥ
Vocativetālapramāṇe tālapramāṇe tālapramāṇāḥ
Accusativetālapramāṇām tālapramāṇe tālapramāṇāḥ
Instrumentaltālapramāṇayā tālapramāṇābhyām tālapramāṇābhiḥ
Dativetālapramāṇāyai tālapramāṇābhyām tālapramāṇābhyaḥ
Ablativetālapramāṇāyāḥ tālapramāṇābhyām tālapramāṇābhyaḥ
Genitivetālapramāṇāyāḥ tālapramāṇayoḥ tālapramāṇānām
Locativetālapramāṇāyām tālapramāṇayoḥ tālapramāṇāsu

Adverb -tālapramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria