Declension table of ?tālapramāṇa

Deva

NeuterSingularDualPlural
Nominativetālapramāṇam tālapramāṇe tālapramāṇāni
Vocativetālapramāṇa tālapramāṇe tālapramāṇāni
Accusativetālapramāṇam tālapramāṇe tālapramāṇāni
Instrumentaltālapramāṇena tālapramāṇābhyām tālapramāṇaiḥ
Dativetālapramāṇāya tālapramāṇābhyām tālapramāṇebhyaḥ
Ablativetālapramāṇāt tālapramāṇābhyām tālapramāṇebhyaḥ
Genitivetālapramāṇasya tālapramāṇayoḥ tālapramāṇānām
Locativetālapramāṇe tālapramāṇayoḥ tālapramāṇeṣu

Compound tālapramāṇa -

Adverb -tālapramāṇam -tālapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria