Declension table of ?tālaparṇī

Deva

FeminineSingularDualPlural
Nominativetālaparṇī tālaparṇyau tālaparṇyaḥ
Vocativetālaparṇi tālaparṇyau tālaparṇyaḥ
Accusativetālaparṇīm tālaparṇyau tālaparṇīḥ
Instrumentaltālaparṇyā tālaparṇībhyām tālaparṇībhiḥ
Dativetālaparṇyai tālaparṇībhyām tālaparṇībhyaḥ
Ablativetālaparṇyāḥ tālaparṇībhyām tālaparṇībhyaḥ
Genitivetālaparṇyāḥ tālaparṇyoḥ tālaparṇīnām
Locativetālaparṇyām tālaparṇyoḥ tālaparṇīṣu

Compound tālaparṇi - tālaparṇī -

Adverb -tālaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria