Declension table of ?tālamūlī

Deva

FeminineSingularDualPlural
Nominativetālamūlī tālamūlyau tālamūlyaḥ
Vocativetālamūli tālamūlyau tālamūlyaḥ
Accusativetālamūlīm tālamūlyau tālamūlīḥ
Instrumentaltālamūlyā tālamūlībhyām tālamūlībhiḥ
Dativetālamūlyai tālamūlībhyām tālamūlībhyaḥ
Ablativetālamūlyāḥ tālamūlībhyām tālamūlībhyaḥ
Genitivetālamūlyāḥ tālamūlyoḥ tālamūlīnām
Locativetālamūlyām tālamūlyoḥ tālamūlīṣu

Compound tālamūli - tālamūlī -

Adverb -tālamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria