Declension table of ?tālalakṣman

Deva

MasculineSingularDualPlural
Nominativetālalakṣmā tālalakṣmāṇau tālalakṣmāṇaḥ
Vocativetālalakṣman tālalakṣmāṇau tālalakṣmāṇaḥ
Accusativetālalakṣmāṇam tālalakṣmāṇau tālalakṣmaṇaḥ
Instrumentaltālalakṣmaṇā tālalakṣmabhyām tālalakṣmabhiḥ
Dativetālalakṣmaṇe tālalakṣmabhyām tālalakṣmabhyaḥ
Ablativetālalakṣmaṇaḥ tālalakṣmabhyām tālalakṣmabhyaḥ
Genitivetālalakṣmaṇaḥ tālalakṣmaṇoḥ tālalakṣmaṇām
Locativetālalakṣmaṇi tālalakṣmaṇoḥ tālalakṣmasu

Compound tālalakṣma -

Adverb -tālalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria